A 57-5(2) Rahasyakavaca

Manuscript culture infobox

Filmed in: A 57/5
Title: Rahasyakavaca
Dimensions: 33 x 6 cm x 41 folios
Material: palm-leaf
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 521
Acc No.: NAK 5/685
Remarks:

Reel No. A 57-5

Title Rahasyakavaca

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete, damaged

Size 33.0 x 6.0 cm

Binding Hole 1

Folios 41

Lines per Folio 6

Foliation letters in the left and figures in the right margin of the verso

Date of Copying NS 521 (~1401 AD)

King Jayadharmamalla

Place of Deposite NAK

Accession No. 5-685

Manuscript Features

After the colophon of the Rahasyakavaca three folios of text follow, partly illegible. It contains prescriptions for rituals to be performed at Navarātra. The text of the Kavaca shows many grammatical irregularities and scribal errors, which have not been marked as such by the cataloguer in each single case.

On many folios the writing is rubbed off and therefore partly illegible.

Excerpts

Beginning

oṃ namaḥś caṇḍikāyai || rudra uvāca ||
sarvamaṅgalamāṅgale sarvabhūtaḥ vasakarī |
kavacā kirttinā devyā sarvapāpa pramucyate |
girimadhe(!) tathā ra⁅tna⁆bhiṣa+ || ❁ || durgga⁅m api vā⁆ |
pretāsanasthā cā⁅muṃḍā⁆ vārāhī mahiṣāsanā |
indrīdevī gajārūḍḥā vai⁅ṣṇa⁆vī garuḍāsanam |
maheśvarī vṛṣmārūḍhā komā⁅rī⁆ || śikhivāhanīṃ ||
brahmaṇī hansam ā⁅rūḍhā⁆ ⁅sarvā⁆bharaṇabhūṣitāḥ |
karaṅkāṅkavimānasthā varāpatravarāyudhāḥ ||
daityā nādena nāsanti bhaktānā+ ⁅bhayakarī⁆ |
⁅vāhinī deva⁆deveśa ⁅śarvva⁆bhūtaḥ vasaṅkarī ||
prācyā rakṣantu mahendrī āgneyāṃ meṣavāhanī |
dakṣi⁅ṇeś caiva⁆ vārāhī | neṛtyā khaḍgadhāraṇī || (fol. 37r2-37r5)


End

śrīkalyānam avāpnoti jīved varṣaśataṃ dhruvaṃ |
sarvavyāddhi(!)vinirmuktaṃ sarvakalyānasaṃyuktam |
maheśvaraṅ kṛtaṅ kavcam(!) saptaśatyāśu śobhanaṃ |
yaḥ ādo kavacaṅ kṛtvā paścāt saptasatīm japet ||
sa śiddhirbhājano(!) nityaṃs(!) trailo⁅kyāt⁆ bhūtavikramam |
bharyartto(!) mucyante bhayāt baddho mucyanti bandhanāt ||
rogārtto mucyante rogā dhanārthī labhyate dhana |
avidyā labhate vidyām abhāryā labhyate (bhā)yā ||
aputre labhate putrā satatam yas tu kīrttayet |
īpsita labhyate kāmam bhavet nṛpati valabhaḥ [[+]]
sarvapāpa pramucyante saptajanmakṛter api | (fol. 38v3-6)

Colophon

iti maheśvaraṃ kṛte devyā kavacaṃ samāptaḥ || (fol. 38v6-39r1)

Microfilm Details

Reel No. A 57/5b

Date of Filming 02-11-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 06-01-2006