A 57-5(2) Rahasyakavaca
Manuscript culture infobox
Filmed in: A 57/5
Title: Rahasyakavaca
Dimensions: 33 x 6 cm x 41 folios
Material: palm-leaf
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 521
Acc No.: NAK 5/685
Remarks:
Reel No. A 57-5
Title Rahasyakavaca
Subject Māhātmya
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete, damaged
Size 33.0 x 6.0 cm
Binding Hole 1
Folios 41
Lines per Folio 6
Foliation letters in the left and figures in the right margin of the verso
Date of Copying NS 521 (~1401 AD)
King Jayadharmamalla
Place of Deposite NAK
Accession No. 5-685
Manuscript Features
After the colophon of the Rahasyakavaca three folios of text follow, partly illegible. It contains prescriptions for rituals to be performed at Navarātra. The text of the Kavaca shows many grammatical irregularities and scribal errors, which have not been marked as such by the cataloguer in each single case.
On many folios the writing is rubbed off and therefore partly illegible.
Excerpts
Beginning
oṃ namaḥś caṇḍikāyai || rudra uvāca ||
sarvamaṅgalamāṅgale sarvabhūtaḥ vasakarī |
kavacā kirttinā devyā sarvapāpa pramucyate |
girimadhe(!) tathā ra⁅tna⁆bhiṣa+ || ❁ || durgga⁅m api vā⁆ |
pretāsanasthā cā⁅muṃḍā⁆ vārāhī mahiṣāsanā |
indrīdevī gajārūḍḥā vai⁅ṣṇa⁆vī garuḍāsanam |
maheśvarī vṛṣmārūḍhā komā⁅rī⁆ || śikhivāhanīṃ ||
brahmaṇī hansam ā⁅rūḍhā⁆ ⁅sarvā⁆bharaṇabhūṣitāḥ |
karaṅkāṅkavimānasthā varāpatravarāyudhāḥ ||
daityā nādena nāsanti bhaktānā+ ⁅bhayakarī⁆ |
⁅vāhinī deva⁆deveśa ⁅śarvva⁆bhūtaḥ vasaṅkarī ||
prācyā rakṣantu mahendrī āgneyāṃ meṣavāhanī |
dakṣi⁅ṇeś caiva⁆ vārāhī | neṛtyā khaḍgadhāraṇī || (fol. 37r2-37r5)
End
śrīkalyānam avāpnoti jīved varṣaśataṃ dhruvaṃ |
sarvavyāddhi(!)vinirmuktaṃ sarvakalyānasaṃyuktam |
maheśvaraṅ kṛtaṅ kavcam(!) saptaśatyāśu śobhanaṃ |
yaḥ ādo kavacaṅ kṛtvā paścāt saptasatīm japet ||
sa śiddhirbhājano(!) nityaṃs(!) trailo⁅kyāt⁆ bhūtavikramam |
bharyartto(!) mucyante bhayāt baddho mucyanti bandhanāt ||
rogārtto mucyante rogā dhanārthī labhyate dhana |
avidyā labhate vidyām abhāryā labhyate (bhā)yā ||
aputre labhate putrā satatam yas tu kīrttayet |
īpsita labhyate kāmam bhavet nṛpati valabhaḥ [[+]]
sarvapāpa pramucyante saptajanmakṛter api | (fol. 38v3-6)
Colophon
iti maheśvaraṃ kṛte devyā kavacaṃ samāptaḥ || (fol. 38v6-39r1)
Microfilm Details
Reel No. A 57/5b
Date of Filming 02-11-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 06-01-2006